A 169-6 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 169/6
Title: Mahākālasaṃhitā
Dimensions: 21 x 10.5 cm x 195 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/275
Remarks: B 708/4
Reel No. A 169-6
Inventory No. 32689
Title Mahākālasaṃhitā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 21.0 x 10.5 cm
Binding Hole
Folios 195
Lines per Folio 9
Foliation
Place of Deposit NAK
Accession No. 1/275
Manuscript Features
Excerpts
Beginning
kin tan niyantāras tad ucchai ca niyāmikā ||
saiva jñeyā varārohe niguṇa(!) brahmarupiṇī |
jagat sarvaṃ vaśe tasyā vasyā(!) kasya pisā(!)cana ||
viśvaṃ sarvvaṃ sṛjati sā ko pi sṛjasā kopi sṛjasā ko pi sṛjata tāṃ nahi |
sa pālayati saṃsāraṃ tāṃ pālayati ko pi nā
tāṃ na saṃharate ko pi sā sarvvaṃ saṃkarat(!) padaḥ | (fol. 9r1–3)
End
ḍākinī pralayaś cāpi phetkārī tad anantaraṃ |
phentaṃ ratipriyā śabdaṃ procyate manubījataḥ ||
phentan tan nāma coccāryya eṣa tan nāma coddharet |
sa sandhiuktaḥ karttavyaḥ śrīviijaṃ tadanantaraṃ ||
sārdda(!)mantraṃ samuccāryya......................
........................................................................
........................................................................
ity āgame(!)sugopitaṃ || ❁ || (fol. 203r9–10, v1–4)
Colophon
|| iti śrīmahākālasaṃhitāyāṃ nyāsoddhāra prastāve bhāvanādidaśanyāsoddhāro nāmoṣṭamaḥ paṭalaḥ || (fol. 162v8–9)
Microfilm Details
Reel No. A 169/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks retake on B 708/4
Catalogued by JU
Date 00-00-2000