A 169-6 Mahākālasaṃhitā

Template:IP

Manuscript culture infobox

Filmed in: A 169/6
Title: Mahākālasaṃhitā
Dimensions: 21 x 10.5 cm x 195 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/275
Remarks: B 708/4


Reel No. A 169-6

Inventory No. 32689

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.0 x 10.5 cm

Binding Hole

Folios 195

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 1/275

Manuscript Features

Excerpts

Beginning

kin tan niyantāras tad ucchai ca niyāmikā ||
saiva jñeyā varārohe niguṇa(!) brahmarupiṇī |
jagat sarvaṃ vaśe tasyā vasyā(!) kasya pisā(!)cana ||

viśvaṃ sarvvaṃ sṛjati sā ko pi sṛjasā kopi sṛjasā ko pi sṛjata tāṃ nahi |

sa pālayati saṃsāraṃ tāṃ pālayati ko pi nā
tāṃ na saṃharate ko pi sā sarvvaṃ saṃkarat(!) padaḥ | (fol. 9r1–3)

End

ḍākinī pralayaś cāpi phetkārī tad anantaraṃ |
phentaṃ ratipriyā śabdaṃ procyate manubījataḥ ||
phentan tan nāma coccāryya eṣa tan nāma coddharet |
sa sandhiuktaḥ karttavyaḥ śrīviijaṃ tadanantaraṃ ||
sārdda(!)mantraṃ samuccāryya......................
........................................................................
........................................................................
ity āgame(!)sugopitaṃ || ❁ || (fol. 203r9–10, v1–4)

Colophon

|| iti śrīmahākālasaṃhitāyāṃ nyāsoddhāra prastāve bhāvanādidaśanyāsoddhāro nāmoṣṭamaḥ paṭalaḥ || (fol. 162v8–9)

Microfilm Details

Reel No. A 169/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake on B 708/4

Catalogued by JU

Date 00-00-2000